Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
haladih sesah
Previous
-
Next
Click here to show the links to concordance
halādi
ḥ
śe
ṣ
a
ḥ
|| PS_7,4.60 ||
_____START JKv_7,4.60:
abhyāsasya halādiḥ śiṣyate, anādir lupyate /
jaglau /
mamlau /
papāca /
papāṭha /
āṭa, āṭatuḥ, āṭuḥ /
ādiśeṣanimitto 'yam anāder lopo vidhīyate, tatra abhyāsajāteḥ āśrayaṇāt kvacid api vartamāno halādiḥ anadeḥ sarvatra nivr̥ttiṃ karoti /
apare tu bruvate, śeṣaśabdo 'yaṃ nivr̥ttyā viśiṣṭam avasthānam āha /
tadavasthānam uktito yady api pradhānam, avidheyatvāt tu tadapradhānam /
nivr̥ttir eva tu vidheyatvāt pradhānam /
tatra ayam artho 'sya jāyate, abhyāsasya anāder halo nivr̥ttiḥ bhavati iti /
sā kim iti āder avidheyāṃ satīm anivr̥ttim apekṣiṣyate iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL