Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

viśeaānā ca ajāte || PS_1,2.52 ||


_____START JKv_1,2.52:

lupi iti vartate /
lub-arthasya yāni viśeṣaṇāni teṣām api ca yuktavad vyakti-vacane bhavataḥ jātiṃ varjayitvā /
pañcālāḥ ramaṇīyāḥ, bahvannāḥ, bahukṣīraghr̥tāḥ, bahumālyaphalāḥ /
godau ramaṇīyau, bahvannau, bahukṣīraghr̥tau, bahumālyaphalau /
ajāteḥ iti kim ? pañcālāḥ janapadaḥ /
godau grāmaḥ /
jāty-arthasya cāyaṃ yuktavadbhāva-pratiṣedhaḥ /
tena jāt-idvāreṇa yāni viśeṣaṇāni teṣām api yuktavadbhāvo na bhavati /
pañcālāḥ janapado ramaṇīyo, bahvannaḥ /
godau grāmo ramaṇīyo, bahvannaḥ iti /
manuṣyalupi pratiṣedho vaktavyaḥ /
cañcā abhirūpaḥ /
vardhrikā darśanīyaṃ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL