Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
visesananam ca ajateh
Previous
-
Next
Click here to show the links to concordance
viśe
ṣ
a
ṇ
ānā
ṃ
ca ajāte
ḥ
|| PS_1,2.52 ||
_____START JKv_1,2.52:
lupi iti vartate /
lub-arthasya yāni viśeṣaṇāni teṣām api ca yuktavad vyakti-vacane bhavataḥ jātiṃ varjayitvā /
pañcālāḥ ramaṇīyāḥ, bahvannāḥ, bahukṣīraghr̥tāḥ, bahumālyaphalāḥ /
godau ramaṇīyau, bahvannau, bahukṣīraghr̥tau, bahumālyaphalau /
ajāteḥ iti kim ? pañcālāḥ janapadaḥ /
godau grāmaḥ /
jāty-arthasya cāyaṃ yuktavadbhāva-pratiṣedhaḥ /
tena jāt-idvāreṇa yāni viśeṣaṇāni teṣām api yuktavadbhāvo na bhavati /
pañcālāḥ janapado ramaṇīyo, bahvannaḥ /
godau grāmo ramaṇīyo, bahvannaḥ iti /
manuṣyalupi pratiṣedho vaktavyaḥ /
cañcā abhirūpaḥ /
vardhrikā darśanīyaṃ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL