Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
dirgho 'kitah
Previous
-
Next
Click here to show the links to concordance
dīrgho 'kita
ḥ
|| PS_7,4.83 ||
_____START JKv_7,4.83:
akito 'bhyāsasya dīrgho bhavati yagi yaṅluki ca /
pāpacyate /
pāpacīti /
yāyjyate /
yāyajīti /
akitaḥ iti kim ? yaṃyamyate /
yaṃyamīti /
raṃramyate /
raṃramīti /
nanu cātra apavādatvān nuki kr̥te abhyāsasya anajantatvād eva dīrghatvaṃ na bhaviṣyati ? evaṃ tarhi akitaḥ ity anena etaj jñāpyate, abhyāsavikāreṣv apavādā na+utsargān vidhīn bādhante iti /
kim etasya jñāpane prayojanam ? ḍoḍhaukyate ity atra dīrgho 'kitaḥ ity anena sandhyakṣarahrasvo na bādhyate, acīkarat ity atra dīrgho laghoḥ (*7,4.94) ity anena sanvaditvaṃ na bādhyate, mānprabhr̥tīnāṃ dīrgheṇa sanītvaṃ na bādhyate - mīmāṃsate, ī ca gaṇaḥ (*7,4.97) itītvena halādiśeṣo na bādhyate - ajīgaṇat //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL