Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
7
4
nug ato 'nunasikantasya
Previous
-
Next
Click here to show the links to concordance
nug ato 'nunāsikāntasya
|| PS_7,4.85 ||
_____START JKv_7,4.85:
anunāsikāntasya aṅgasya yo 'bhyāsaḥ tasya akārāntasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ /
tantanyate /
tantanīti /
jaṅgamyate /
jaṅgamīti /
yaṃyamyate /
yaṃyamīti /
raṃramyate /
raṃramīti /
nuk ity etad anusvāropalakṣaṇārthaṃ draṣṭavyam /
sthāninā hi ādeśo lakṣyate /
tena yaṃyamyate ity evam ādau ajhalparatve 'pi anusvāro bhavati /
padāntavacceti vaktavyam /
vā padāntasya (*8,4.59) iti parasavarnavikalpo yathā syāt iti /
ataḥ iti kim ? tetimyate /
taparakaraṇaṃ tu bhūtapūrvasya api dīrghasya nivr̥ttyartham, bābhamyate /
anunāsikāntasya iti kim ? pāpacyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL