Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
sarvasya dve
Previous
-
Next
Click here to show the links to concordance
sarvasya dve
|| PS_8,1.1 ||
_____START JKv_8,1.1:
sarvasya iti ca dve iti ca+etad adhikr̥taṃ veditavyam /
ita uttaraṃ yad vakṣyāmaḥ padasya (*8,1.16) ity ataḥ prāk, sarvasya dve bhavataḥ ity evaṃ tad veditavyam /
vakṣyati - nityavīpsayoḥ (*8,1.4) iti, tatra sarvasya sthāne dve bhavataḥ /
ke dve bhavataḥ ? ye śabdataś ca arthataś ca ubhayathāntaratame /
ekasya pacatiśabdasya dvau pacatiśabdau havataḥ /
pacati pacati /
grāmo grāmo ramaṇīyaḥ /
yadā tu dviḥ prayogo dvirvacanam tadā sa eva pacatiśabdo dvirāvartate, tasya dve āvr̥ttī bhavataḥ /
sarvasya iti kim ? vispaṣṭārtham /
atha padasya ity eva kasmān na+ucyate ? na+evaṃ śakyam, iha hi na syāt prapacati prapacati iti /
iha drogdhā, droḍhā iti ghatvaḍhatvayoḥ asiddhatvād akr̥tayor eva tayor dvivacanaṃ prāpnoti, tatra paścād vikalpe satyaniṣtam api syāt drogdhā droḍhā, droḍhā drogdhā iti /
tasmād vaktavyam etat pūrvatra asiddhīyam advirvacane iti /
sarvasya ity etad eva vā kr̥taṃ sarvakāryapratipattyarthaṃ draṣṭavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL