Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sarvasya dve || PS_8,1.1 ||


_____START JKv_8,1.1:

sarvasya iti ca dve iti ca+etad adhikr̥taṃ veditavyam /
ita uttaraṃ yad vakṣyāmaḥ padasya (*8,1.16) ity ataḥ prāk, sarvasya dve bhavataḥ ity evaṃ tad veditavyam /
vakṣyati - nityavīpsayoḥ (*8,1.4) iti, tatra sarvasya sthāne dve bhavataḥ /
ke dve bhavataḥ ? ye śabdataś ca arthataś ca ubhayathāntaratame /
ekasya pacatiśabdasya dvau pacatiśabdau havataḥ /
pacati pacati /
grāmo grāmo ramaṇīyaḥ /
yadā tu dviḥ prayogo dvirvacanam tadā sa eva pacatiśabdo dvirāvartate, tasya dve āvr̥ttī bhavataḥ /
sarvasya iti kim ? vispaṣṭārtham /
atha padasya ity eva kasmān na+ucyate ? na+evaṃ śakyam, iha hi na syāt prapacati prapacati iti /
iha drogdhā, droḍhā iti ghatvaḍhatvayoḥ asiddhatvād akr̥tayor eva tayor dvivacanaṃ prāpnoti, tatra paścād vikalpe satyaniṣtam api syāt drogdhā droḍhā, droḍhā drogdhā iti /
tasmād vaktavyam etat pūrvatra asiddhīyam advirvacane iti /
sarvasya ity etad eva vā kr̥taṃ sarvakāryapratipattyarthaṃ draṣṭavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL