Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
nitya-vipsayoh
Previous
-
Next
Click here to show the links to concordance
nitya-vīpsayo
ḥ
|| PS_8,1.4 ||
_____START JKv_8,1.4:
nitye cārthe vipsāyāṃ ca yad vartate tasya dve bhavataḥ /
keṣu nityatā ? tiṅkṣu nityatā avyayakr̥tsu ca /
kuta etat /
ābhīkṣṇyam iha nityatā /
ābhīkṣṇyaṃ ca kriyādharmaḥ /
yāṃ kriyāṃ kartā prādhānyena anuparaman karoti tan nityam /
pacati pacati /
jalpati jalpati /
bhuktvā bhuktvā vrajati /
bhojaṃ bhojaṃ vrajati /
lunīhi lunīhi ity evāyaṃ lunāti ktvāṇamulorloṭaś ca dvirvacanāpekṣāyām eva paunaḥpunyaprakāśane śaktiḥ /
[#883]
yaṅ tu tannirapekṣaḥ prakāśayati, punaḥ punaḥ pacati pāpacyate iti /
yadā tu tatra dvirvacanam tadā kriyāsamabhihāre paunaḥpunyaṃ draṣṭavyam pāpacyate pāpacyate iti /
atha keṣu vīpsā ? supsu vīpsā /
kā punar vīpsā ? vyāptiviśeṣaviṣayā prayoktur icchā vīpsā /
kā punaḥ sā ? nānāvācinām adhikaraṇānāṃ kriyāguṇābhyāṃ yugapat prayokturvyāptum icchā vīpsā /
nānābhūtārthavācināṃ śabdānāṃ yānyadhikaraṇāni vācyāni teṣāṃ kriyāguṇābhyāṃ yugapat prayoktum icchā vīpsā /
grāmo grāmo ramaṇīyaḥ /
janapado janapado ramaṇīyaḥ /
puruṣaḥ puruṣo nidhanam upaiti /
yat tiḍantaṃ nityatayā prakarṣeṇa ca yuktaṃ tataḥ kr̥tadvirvacanāt prakarṣapratyaya iṣyate pacati pacatitarām iti /
iha tu āḍhyataramāḍhyataramānaya iti prakarṣayuktasya vīpsāyoga iṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL