pari ity etasya varjane 'rthe dve bhavataḥ /
pari pari trigartebhyo vr̥ṣṭo devaḥ /
pari pari sauvīrebhyaḥ /
pari pari sarvasenebhyaḥ /
varjaneṃ parihāraḥ /
varjane iti kim ? odanaṃ pariṣiñcati
/
parer varjane 'samāse veti vaktavyam /
pari pari trigartebhyo vr̥ṣṭo devaḥ, pari trigartebhyaḥ /
samāse tu tena+eva+uktatvād varjanasya na+eva bhavati, paritrigartaṃ vr̥ṣṭo devaḥ iti //