Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
vakyader amantritasya asuya-sammati-kopa-kutsana-bhartsanesu
Previous
-
Next
Click here to show the links to concordance
vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsane
ṣ
u
|| PS_8,1.8 ||
_____START JKv_8,1.8:
ekārthaḥ padasamūho vākyam /
vākyāder āmantritasya dve bhavataḥ asūyāsammatikopakutsanabhartsaneṣu yadi tad vākyaṃ bhavati /
tatra paraguṇānāmasahanam asūyā /
pūjā sammatiḥ /
kopaḥ krodhaḥ /
nindanaṃ kutsanam /
apakāraśabdairbhayotpādanaṃ bhartsanam /
ete ca prayoktr̥dharmāḥ, nābhidheyadharmāḥ /
asūyāyām tāvat - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, riktaṃ te ābhirūpyam /
sammātau - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, śobhanaḥ khalvasi /
kope - māṇavaka 3 māṇavaka, avinītaka 3 avinītaka, idānīṃ jñāsyasi jālma /
kutsane - śaktike 3 śaktike, yaṣṭike 3 yaṣṭike, riktā te śaktiḥ /
bhartsane - caura caura 3, vr̥ṣala vr̥ṣala 3, ghātayiṣyami tvāṃ bandhayiṣyāmi tvām /
asūyādiṣu svaritam āmreḍite 'sūyā-saṃmati-kopa-kutsaneṣu (*8,2.103) iti pūrvapadasya plutaḥ /
bhartsane tu āmreḍitaṃ bhartsane (*8,2.95) ity āmreḍitasya+eva plutaḥ /
vākyādeḥ iti kim ? antasya madhyamasya ca mā bhūt, śobhanaḥ khalvasi māṇavaka /
āmantritasya iti kim ? udāro devadattaḥ /
asūyādiṣu iti kim ? devadatta gāmabhyāja śuklām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL