Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

eka bahuvrīhivat || PS_8,1.9 ||


_____START JKv_8,1.9:

ekam ity etac chabdarūpaṃ dviruktaṃ bahuvrīhivad bhavati /
bahuvrīhivattve prayojanaṃ sublopapuṃvadbhāvau /
kaikamakṣaraṃ paṭhati /
ekaikayā āhutyā juhoti /
sarvanāmasañjñāpratiṣedhasvarasamāsāntāḥ samāsādhikāravihite bahuvrīhau vijñāyante /
tena atideśike bahuvrīhau na bhavanti /
ekaikasmai /
na bahuvrīhau (*1,1.129) iti pratiṣedho na bhavati, bahuvrīhir eva yo bahuvrīhiḥ iti vijñānāt /
nana, susu, nañsubhyām (*6,2.172) ity antodāttatvaṃ na bhavati /
r̥k r̥k, pūḥ pūḥ, r̥k pūḥ iti samāsānto na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL