Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
ekam bahuvrihivat
Previous
-
Next
Click here to show the links to concordance
eka
ṃ
bahuvr
īhivat
|| PS_8,1.9 ||
_____START JKv_8,1.9:
ekam ity etac chabdarūpaṃ dviruktaṃ bahuvrīhivad bhavati /
bahuvrīhivattve prayojanaṃ sublopapuṃvadbhāvau /
kaikamakṣaraṃ paṭhati /
ekaikayā āhutyā juhoti /
sarvanāmasañjñāpratiṣedhasvarasamāsāntāḥ samāsādhikāravihite bahuvrīhau vijñāyante /
tena atideśike bahuvrīhau na bhavanti /
ekaikasmai /
na bahuvrīhau (*1,1.129) iti pratiṣedho na bhavati, bahuvrīhir eva yo bahuvrīhiḥ iti vijñānāt /
nana, susu, nañsubhyām (*6,2.172) ity antodāttatvaṃ na bhavati /
r̥k r̥k, pūḥ pūḥ, r̥k pūḥ iti samāsānto na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL