Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

karmadhārayavad uttareu || PS_8,1.11 ||


_____START JKv_8,1.11:

ita uttareṣu dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ity etad veditavyam /
karmadhārayavattve prayojanaṃ sublopapuṃvadbhāvāntodāttatvāni /
sublopaḥ - paṭupaṭuḥ /
mr̥dumr̥duḥ /
paṇḍitapaṇḍitaḥ /
puṃvadbhāvaḥ - paṭupaṭvī /
mr̥dumr̥dvī /
kālakakālikā /
kopadhāyā api hi karmadhārayavadbhāvāt puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati /
antodāttatvam - paṭupaṭuḥ /
paṭupatvī /
samāsāntodāttatvam anena+eva vidhīyate iti paratvadāmreḍitānudāttatvaṃ bādhyate /
adhikāreṇaiva siddhe yat uttareṣu iti vacanaṃ tadvispaṣṭārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL