Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
karmadharayavad uttaresu
Previous
-
Next
Click here to show the links to concordance
karmadhārayavad uttare
ṣ
u
|| PS_8,1.11 ||
_____START JKv_8,1.11:
ita uttareṣu dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ity etad veditavyam /
karmadhārayavattve prayojanaṃ sublopapuṃvadbhāvāntodāttatvāni /
sublopaḥ - paṭupaṭuḥ /
mr̥dumr̥duḥ /
paṇḍitapaṇḍitaḥ /
puṃvadbhāvaḥ - paṭupaṭvī /
mr̥dumr̥dvī /
kālakakālikā /
kopadhāyā api hi karmadhārayavadbhāvāt puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati /
antodāttatvam - paṭupaṭuḥ /
paṭupatvī /
samāsāntodāttatvam anena+eva vidhīyate iti paratvadāmreḍitānudāttatvaṃ bādhyate /
adhikāreṇaiva siddhe yat uttareṣu iti vacanaṃ tadvispaṣṭārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL