Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
prakare gunavacanasya
Previous
-
Next
Click here to show the links to concordance
prakāre gu
ṇ
avacanasya
|| PS_8,1.12 ||
_____START JKv_8,1.12:
prakāro bhedaḥ sādr̥śyaṃ ca /
tad iha sādr̥śyaṃ prakāro gr̥hyate /
prakāre vartamānasya guṇavacanasya dve bhavataḥ /
paṭupaṭuḥ /
mr̥dumr̥duḥ /
paṇḍitapaṇḍitaḥ /
aparipūrṇaguṇaḥ ity arthaḥ /
paripūrṇaguṇena nyūnaguṇasya+upamāne satyevaṃ prayujyate /
jātīyaro 'nena dvirvacanena bādhanaṃ neṣyate /
paṭujātīyaḥ, mr̥dujātīyaḥ ity api hi bhavati /
tat katham ? vakṣyamāṇam anyatarasyāṃgrahaṇam ubhayoḥ śeṣo vijāyate /
prakāre iti kim ? paṭurdevadattaḥ /
muṇavacanasya iti kim ? agnir māṇavakaḥ /
gaurvāhīkaḥ /
yadyapyatra agniśabdo gośabdaś ca mukhyārthasambandhādavabhr̥tabhedaṃ taikṣṇyajāḍyādikamarthāntare gunaviśeṣam eva pratipādayituṃ pravr̥ttaḥ, tathāpi sarvadā guṇavacano na bhavati iti na dvirucyate /
ānupūrvye dve bhavata iti vaktavyam /
mūle mūle sthūlāḥ /
agre 'gre sūkṣmāḥ /
jyeṣṭhaṃ jyeṣṭhaṃ praveśaya /
svārthe 'vadhāryamāṇe 'nekasmin dve bhavata iti vaktavyam /
asmāt kārṣāpaṇād iha bhavadbhyām māṣaṃ māṣaṃ dehi /
svārthe etad dvirvacanam, na vīpsāyām /
atra hi dvāv eva māṣau dīyete, na sarve kārṣāpaṇasambandhino māṣāḥ, tena vīpsā na vidyate /
avadhāryamāṇe iti kim ? asmāt kārṣāpaṇād iha bhavadbhyāṃ māṣamekaṃ dehi, dvau māṣau dehi, trīn vā māṣān dehi /
anekasmin iti kim ? asmāt kārṣāpaṇād iha bhavadbhyāṃ māṣamekaṃ dehi /
cāpale dve bhavata iti vaktavyam /
sambhrameṇa pravr̥ttiścāpalam /
ahirahiḥ, vudhyasva budhyasva /
nāvaśyaṃ dvāveva śabdau prayoktavyau, kiṃ tarhi, yāvadbhiḥ śabdaiḥ so 'tho 'vagamyate tāvantaḥ prayoktavyāḥ /
ahirahirahiḥ, budhyasva budhyasva budhyasva iti /
kriyāsamabhihāre dve bhavata iti vaktavyam /
sa bhavān lunīhi lunīhi ity eva ayaṃ lunāti /
[#886]
ābhīkṣṇye dve bhavata iti vaktavyam /
bhuktvā bhuktvā vrajati /
bhojaṃ bhojaṃ vrajati /
nitya ity eva siddha iti tatra+uktam /
ḍāci dve bhavata iti vaktavyam /
paṭapaṭākaroti /
paṭapaṭāyate /
avyaktānukaraṇe ḍājantasya dvirvacanam iṣyate /
iha na bhavati, dvitīyākaroti, tr̥tīyākaroti /
tadarthaṃ kecit ḍāci bahulam iti paṭhanti /
pūrvaprathamayorarthātiśayavivakṣāyāṃ dve bhavata iti vaktavyam /
pūrvaṃ pūrvaṃ puṣpyanti /
prathamaṃ prathamaṃ pacyante /
ātiśayiko 'pi dr̥śyate, pūrvataraṃ puṣpyanti, prathamataraṃ pacyante iti /
ḍataraḍatamayoḥ samasampradhāraṇayoḥ strīnigade bhave dve bhavata iti vaktavyam /
ubhāvimāvāḍhyau /
katarā katarā anayorāḍhyatā /
sarva ime āḍhyāḥ /
katamā katamā eṣām āḍhyatā /
ḍataraḍatamābhyāmanyatra api hi dr̥śyate /
ubhāvimāu āḍhyau /
kīdr̥śī kīdr̥śi anayorāḍhyatā /
tathā strīnigadādbhāvāt anyatra api hi dr̥śyate, ubhāvimāvāḍhyau, kataraḥ kataro 'nyorvibhavaḥ iti /
karmavyatihāre sarvanāmno dve bhavata iti vaktavyaṃ samāsavacca bahulam /
yadā na samāsavat prathamaikavacanaṃ tadā pūrvapadasya anyamanyamime brāhmaṇā bhojayanti, anyonyamime brāhmaṇā bhojayanti /
anyonyasya brāhmaṇā bhojayanti /
itaretaraṃ bhojayanti /
itaretarasya bhojayanti /
strīnapuṃsakayor uttarapadasya ca ambhāvo vaktavyaḥ /
anyo 'nyāmime brāhmaṇyau bhojayataḥ /
anyonyaṃ bhojayataḥ /
itaretarāṃ bhojayataḥ /
itaretaraṃ bhojayataḥ /
anyonyāmime brāhmaṇakule bhojayataḥ /
itarāmime brāhmaṇakule bhojayataḥ /
itaretaramime brāhmaṇakule bhojayataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#887]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL