Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
tad asisyam sañjña-pramanatvat
Previous
-
Next
Click here to show the links to concordance
tad aśi
ṣ
ya
ṃ
sañjñā-pramā
ṇ
atvāt
|| PS_1,2.53 ||
_____START JKv_1,2.53:
tat iti prakr̥taṃ yuktavadbhāva-lakṣaṇaṃ nirdiśyate /
tad-aśiṣyaṃ na vaktavyam /
kasmāt ? sañjñā-pramāṇatvāt /
sañjñā-śabdā hi nānāliṅga-saṅkhyāḥ pramāṇam /
pañcālāḥ, varaṇā iti ca, na+ete yoga-śabdāḥ /
kiṃ tarhi ? janapad-ādīnāṃ sañjñā etāḥ /
tatra liṅgaṃ vacanaṃ ca svabhāva-saṃsiddham eva na yatna-pratipādyam, yathā āpaḥ, dārāḥ, gr̥hāḥ, sikatāḥ, varṣāḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL