Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dvandva rahasya-maryādāvacana-vyutkramaa-yajñapātraprayoga-abhivyaktiu || PS_8,1.15 ||


_____START JKv_8,1.15:

dvandvam iti dviśabdasya dvirvacanam, pūrva padasyāmbhāvaḥ, attvaṃ ca+uttarapadasya nipātyate rahasya maryādāvacana vyutkramaṇa yajñapātraprayoga abhivyakti ity eteṣu artheṣu /
tatra rahasyaṃ dvandvaśabdavācyam, itare viṣayabhūtāḥ /
dvandvaṃ mantrayate /
maryādāvacane - maryādā sthītyanatikramaḥ /
ācaturaṃ hīme paśavo dvandvaṃ mithunīyanti /
mātā putreṇa mithunaṃ gacchati, pautreṇa, tatputreṇa api iti maryādārthaḥ /
vyutkramaṇe - dvandvaṃ vyutkrāntāḥ /
vyutkramaṇaṃ bhedaḥ, pr̥thagavasthānam /
dvivargasambandhanena pr̥thagavasthitā dvanvdvaṃ vyutkrāntā ity ucyante /
yajñapātraprayoge - dvandvaṃ nyañci yajñapātrāṇi prayunakti dhīraḥ /
abhivyaktau - dvandvaṃ nāradaparvatau /
dvandvaṃ saṅkarṣaṇavāsudevau /
dvāvapyabhivyaktau sāhacaryeṇa ity arthaḥ /
anyatra api dvandvam ity etad dr̥śyate, tadarthaṃ yogavibhāgaḥ kartavyaḥ, dvandvaṃ yuddhaṃ vartate, dvandvāni sahate dhīraḥ, cārthe dvandvaḥ (*2,2.29) iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL