Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
dvandvam rahasya-maryadavacana-vyutkramana-yajñapatraprayoga-abhivyaktisu
Previous
-
Next
Click here to show the links to concordance
dvandva
ṃ
rahasya-maryādāvacana-vyutkrama
ṇ
a-yajñapātraprayoga-abhivyakti
ṣ
u
|| PS_8,1.15 ||
_____START JKv_8,1.15:
dvandvam iti dviśabdasya dvirvacanam, pūrva padasyāmbhāvaḥ, attvaṃ ca+uttarapadasya nipātyate rahasya maryādāvacana vyutkramaṇa yajñapātraprayoga abhivyakti ity eteṣu artheṣu /
tatra rahasyaṃ dvandvaśabdavācyam, itare viṣayabhūtāḥ /
dvandvaṃ mantrayate /
maryādāvacane - maryādā sthītyanatikramaḥ /
ācaturaṃ hīme paśavo dvandvaṃ mithunīyanti /
mātā putreṇa mithunaṃ gacchati, pautreṇa, tatputreṇa api iti maryādārthaḥ /
vyutkramaṇe - dvandvaṃ vyutkrāntāḥ /
vyutkramaṇaṃ bhedaḥ, pr̥thagavasthānam /
dvivargasambandhanena pr̥thagavasthitā dvanvdvaṃ vyutkrāntā ity ucyante /
yajñapātraprayoge - dvandvaṃ nyañci yajñapātrāṇi prayunakti dhīraḥ /
abhivyaktau - dvandvaṃ nāradaparvatau /
dvandvaṃ saṅkarṣaṇavāsudevau /
dvāvapyabhivyaktau sāhacaryeṇa ity arthaḥ /
anyatra api dvandvam ity etad dr̥śyate, tadarthaṃ yogavibhāgaḥ kartavyaḥ, dvandvaṃ yuddhaṃ vartate, dvandvāni sahate dhīraḥ, cārthe dvandvaḥ (*2,2.29) iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL