Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
padasya
Previous
-
Next
Click here to show the links to concordance
padasya
|| PS_8,1.16 ||
_____START JKv_8,1.16:
padasya ity ayam adhikāraḥ prāgapadāntādhikārāt /
yad ita ūrdhvam anukramiṣyāmaḥ padasya ity evaṃ tad veditavyam /
vakṣyati - saṃyogāntasya lopaḥ (*8,2.23) /
pacan /
yajan /
padasya iti kim ? pacantau /
yajantau /
vakṣyamāṇavākyāpekṣayā padasya adhikr̥tasya ṣaṣṭhyarthavyavasthā draṣṭavyāḥ kvacit sthānaṣaṣṭhī, kvacidavayavaṣaṣṭhī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#888]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL