Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
anudattam sarvam apadadau
Previous
-
Next
Click here to show the links to concordance
anudātta
ṃ
sarvam apādādau
|| PS_8,1.18 ||
_____START JKv_8,1.18:
anudāttam iti ca, sarvam iti ca, apādādau iti ca, apādādau iti ca etat trayam adhikr̥taṃ veditavyam ā pādaparisamāpteḥ /
ita uttaraṃ yad vakṣyāmaḥ anudāttaṃ sarvam apādādau ity evaṃ tad veditavyam /
vakṣyati - āmantritasya ca (*7,1.19) iti /
pacasi devadatta /
apādādau iti kim ? yat te niyānaṃ rajasaṃ mr̥tyo anavadharṣyam /
bahuvacanasya vasnasau (*8,1.21) /
grāmo vaḥ svam, janapado naḥ svam /
apādādau iti kim ? rudro viśveśvaro devo yaṣmākaṃ kuladevatā /
sa eva nātho bhagavānasmākaṃ śatrumardanaḥ //
pādagrahaṇenātra r̥kpādaḥ ślokapādaś ca gr̥hyate /
sarvagrahaṇam sarvam anūdyamānaṃ vidhīyamānaṃ ca anudāttaṃ yathā syāt iti /
tena yuṣmadasmadādeśānām api vākyabhedena anudāttatvaṃ vidhīyate /
yuṣmadasmadādeśāś ca sarvasya subantasya padasya yathā syuḥ, yatra api svādipadaṃ padasañjñaṃ bhavati /
grāmo vāṃ dīyate /
janapado nau dīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL