Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
amantritasya ca
Previous
-
Next
Click here to show the links to concordance
āmantritasya ca
|| PS_8,1.19 ||
_____START JKv_8,1.19:
āmantritasya padasya padāt parasya apadādau vartamānasya sarvam anudāttaṃ bhavati /
pacasi devadatta /
pacasi yajñadatta /
āmantritādyudāttatve prāpte vacanam /
samānavākye nighātayuṣmadasmadādeśā vaktavyāḥ /
iha mā bhūvan, ayaṃ daṇḍo hara anena, odanaṃ paca tava bhaviṣyati, odanaṃ paca mama abhaviṣyati /
iha ca yathā syāt, iha devadatta mātā te kathayati, nadyāstiṣṭhati lūke, śālīnāṃ te odanaṃ dāsyāmi iti /
āmantritāntaṃ tiṅantaṃ yuṣmadasmadādeśāś ca yasmāt parāṇi na teṣāṃ sāmarthyam iti tadāśrayā nighātayuṣmadasmadādeśā na syuḥ, samarthaḥ padavidhiḥ (*2,1.1.) iti vacanāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL