Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
yusmad-asmadoh sasthi-caturthi-dvitiyasthayor van-navau
Previous
-
Next
Click here to show the links to concordance
yu
ṣ
mad-asmado
ḥ
ṣ
a
ṣṭ
hī-caturthī-dvitīyāsthayor vān-nāvau
|| PS_8,1.20 ||
_____START JKv_8,1.20:
yuṣmad asmad ity etayoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ yathāsaṅkhyaṃ vām nau ity etāv ādeśau bhavataḥ, tau cānudāttau /
padasya, padāt, anudāttaṃ sarvamapādādau iti sarvam iha sambadhyate /
grāmo vāṃ svam /
janapado nau svam /
grāmo vāṃ dīyate /
[#889]
janapado nau dīyate /
grāmo vāṃ paśyati /
janapado nau paśyati /
ekavacanabahuvacanāntayor ādeśāntar avidhānād dvivacanāntayoḥ etāv ādeśau vijñāyete /
ṣaṣṭhīcaturthīdvitīyāsthayoḥ iti kim ? grāme yuvābhyāṃ kr̥tam /
sthagrahaṇaṃ śrūyamāṇavibhaktyartham /
iha mā bhūt, ayaṃ yuṣmatputraḥ ayam asmatputraḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL