ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānnāvādayoḥ na
bhavanti /
purveṇa prakāreṇa
prāptāḥ pratiṣidhyante
/
grāmastava ca svam, grāmo mama ca svam, yuvayoś ca svam,
āvayoś ca svam, yuṣmākaṃ ca svam, asmākaṃ ca svam /
grāmas tubhyāṃ ca dīyate, grāmo mahyaṃ ca
dīyate, yuvābhyāṃ ca dīyate,
āvābhyām ca dīyate, yuṣmabhyaṃ ca dīyate, asmabhyaṃ ca dīyate /
grāmastvāṃ ca paśayati, grāmo māṃ ca
pśayati, yuvāṃ ca paśyati, āvāṃ ca paśyati, yuṣmāṃś
ca paśyati, yuṣmān vā paśyati, asmān vā
paśyati /
vā - grāmastava vā svam, grāmo mama vā svam, yuvayor
vā svam, āvayor vā svam, yuṣmākaṃ vā svam, asmākaṃ vā svam
/
grāmastubhyaṃ vā dīyate, grāmo mahyaṃ
vā dīyate, yuvābhyāṃ vā dīyate, āvābhyāṃ vā dīyate, yuṣmabhyaṃ
vā dīyate, asmabhyaṃ vā dīyate /
grāmastvāṃ vā paśyati, grāmo māṃ
vā paśyati, yuvāṃ vā paśyati, āvāṃ
vā paśyati, yuṣmān vā paśyati, asmān vā paśyati /
[#890]
ha - grāmastava ha svam, grāmo mama ha svam, yuvayor ha svam,
āvayor ha svam, yuṣmākaṃ ha svam, asmākaṃ ha svam /
grāmastubhyaṃ ha dīyate, grāmo mahyaṃ ha
dīyate, yuvābhyāṃ ha dīyate,
āvābhyāṃ ha dīyate, yuṣmabhyāṃ ha
dīyate, asmabhyaṃ ha
dīyate /
grāmastvāṃ ha paśyati, grāmo māṃ ha
paśyati, yuvāṃ ha paśyati, āvāṃ ha
paśyati, yuṣmān ha paśyati, asmān ha paśyati /
aha - grāmastava aha svam, grāmo mama aha svam, yuvayor aha svam,
āvayor aha svam, yuṣmākam aha svam, asmākamaha svam /
grāmastubhyamaha dīyate, grāmo mahyam aha dīyate,
yuvābhyām aha dīyate, āvābhyām aha dīyate,
yuṣmabhyam aha dīyate, asmabhyam aha dīyate /
grāmastvām aha paśyati, grāmo mām aha paśyati,
yuvām aha paśyati, āvām aha paśyati, yuṣmān
aha paśyati, asmān aha paśyati /
eva - grāmastava+eva svam, grāmo mama+eva svam, yuvayor eva svam,
āvayor eva svam, yuṣmākam eva svam asmākam eva svam /
grāmastubhyam eva dīyate, grāmo mahyam eva dīyate,
yuvābhyām eva dīyate, āvābhyām eva dīyate,
yuṣmabhyam eva dīyate, asmabhyam eva dīyate /
grāṃstvām eva paśyati, grāmo mām eva
paśyati, yuvām eva paśyati, āvām eva paśyati, yuṣmān
eva paśyati, asmān eva paśyati /
yuktagrahaṇaṃ sākṣādyogapratipattyartham /
yuktayukte pratiṣedho na bhavati
/
grāmaś ca te svam, nagaraṃ ca me svam //