Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

na ca-vā-ha-aha-evayukte || PS_8,1.24 ||


_____START JKv_8,1.24:

ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānnāvādayoḥ na bhavanti /
purveṇa prakāreṇa prāptāḥ pratiṣidhyante /
grāmastava ca svam, grāmo mama ca svam, yuvayoś ca svam, āvayoś ca svam, yuṣmākaṃ ca svam, asmākaṃ ca svam /
grāmas tubhyāṃ ca dīyate, grāmo mahyaṃ ca dīyate, yuvābhyāṃ ca dīyate, āvābhyām ca dīyate, yuṣmabhyaṃ ca dīyate, asmabhyaṃ ca dīyate /
grāmastvāṃ ca paśayati, grāmo māṃ ca pśayati, yuvāṃ ca paśyati, āvāṃ ca paśyati, yuṣmāṃś ca paśyati, yuṣmān vā paśyati, asmān vā paśyati /
vā - grāmastava vā svam, grāmo mama vā svam, yuvayor vā svam, āvayor vā svam, yuṣmākaṃ vā svam, asmākaṃ vā svam /
grāmastubhyaṃ vā dīyate, grāmo mahyaṃ vā dīyate, yuvābhyāṃ vā dīyate, āvābhyāṃ vā dīyate, yuṣmabhyaṃ vā dīyate, asmabhyaṃ vā dīyate /
grāmastvāṃ vā paśyati, grāmo māṃ vā paśyati, yuvāṃ vā paśyati, āvāṃ vā paśyati, yuṣmān vā paśyati, asmān vā paśyati /

[#890]

ha - grāmastava ha svam, grāmo mama ha svam, yuvayor ha svam, āvayor ha svam, yuṣmākaṃ ha svam, asmākaṃ ha svam /
grāmastubhyaṃ ha dīyate, grāmo mahyaṃ ha dīyate, yuvābhyāṃ ha dīyate, āvābhyāṃ ha dīyate, yuṣmabhyāṃ ha dīyate, asmabhyaṃ ha dīyate /
grāmastvāṃ ha paśyati, grāmo māṃ ha paśyati, yuvāṃ ha paśyati, āvāṃ ha paśyati, yuṣmān ha paśyati, asmān ha paśyati /
aha - grāmastava aha svam, grāmo mama aha svam, yuvayor aha svam, āvayor aha svam, yuṣmākam aha svam, asmākamaha svam /
grāmastubhyamaha dīyate, grāmo mahyam aha dīyate, yuvābhyām aha dīyate, āvābhyām aha dīyate, yuṣmabhyam aha dīyate, asmabhyam aha dīyate /
grāmastvām aha paśyati, grāmo mām aha paśyati, yuvām aha paśyati, āvām aha paśyati, yuṣmān aha paśyati, asmān aha paśyati /
eva - grāmastava+eva svam, grāmo mama+eva svam, yuvayor eva svam, āvayor eva svam, yuṣmākam eva svam asmākam eva svam /
grāmastubhyam eva dīyate, grāmo mahyam eva dīyate, yuvābhyām eva dīyate, āvābhyām eva dīyate, yuṣmabhyam eva dīyate, asmabhyam eva dīyate /
grāṃstvām eva paśyati, grāmo mām eva paśyati, yuvām eva paśyati, āvām eva paśyati, yuṣmān eva paśyati, asmān eva paśyati /
yuktagrahaṇaṃ sākṣādyogapratipattyartham /
yuktayukte pratiṣedho na bhavati /
grāmaś ca te svam, nagaraṃ ca me svam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL