Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
sapurvayah prathamaya vibhasa
Previous
-
Next
Click here to show the links to concordance
sapūrvāyā
ḥ
prathamāyā vibhā
ṣ
ā
|| PS_8,1.26 ||
_____START JKv_8,1.26:
vidyamānapūrvāt prathamāntāt padāt uttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo na bhavanti /
grāme kambalaste svam, grāme kambalastava svam /
grāme kambalo me svam, grāme kambalo mama svam /
grāme kambalaste dīyate, grāme kambalastubhyaṃ dīyate /
grāme kambalo me dīyate, grāme kambalo mahyaṃ dīyate /
grāme chātrāstvā paśyanti, grāme chātrāstvāṃ paśyanti /
grām chātrā mā paśyanti, grāme chātrā māṃ pśyanti /
supūrvāyāḥ iti kim ? kambalaste svam /
kambalo me svam /
pathamāyāḥ iti kim ? kambalo grāme te svam /
kambalo grāme me svam /
[#891]
yuṣmadasmador vibhāṣā ananvādeś iti vaktavyam /
iha mā bhūt, atho grāme kambalaste svam, atho grāme kambalo me svam /
apara āha - sarva eva vānnāvādayo 'nanvādeśe vibhāṣā vaktavyāḥ /
kambalaste svam, kambalastava svam /
kambalo me svam, kambalo mama svam /
ananvādeśe iti kim ? atho kambalaste svam /
atho kambalo me svam /
na tarhi idānīmidaṃ vaktavyam sapūrvāyāḥ prathamāyā vibhāṣā iti ? vaktavyaṃ ca /
kiṃ prayojanam ? anvādeśārtham /
anavādeśe hi vibhāṣā yathā syāt /
atho grāme kambalaste svam, atho grāme kambalaste svam /
atho grāme kambalo me svam, atho grāmekambalo me svam, atho grāme kambalo mama svam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL