Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
nipatair yad-yadi-hanta-kuvin-nec-cec-can-kaccid-yatrayutam
Previous
-
Next
Click here to show the links to concordance
nipātair yad-yadi-hanta-kuvin-nec-cec-ca
ṇ
-kaccid-yatrayutam
|| PS_8,1.30 ||
_____START JKv_8,1.30:
na iti vartate /
yat yadi hanta kuvit net cet caṇ kaccit yatra ity etair nipātair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /
yat - yat karoti /
yat pacati /
yadi - yadi karoti /
yadi pacati /
hanta - hanta karoti /
net - nej jihmāyantyo narakaṃ patām /
cet - sa ced bhuṅkte /
sa ced adhīte /
caṇ - ṇidviśiṣṭo 'yaṃ cedarthe vartate /
ayaṃ ca mariṣyati /
ayaṃ cenmariṣyati ity arthaḥ /
samuccayādiṣu tu yaḥ caśabdaḥ, tena yogena vidhir ayaṃ na bhavati /
kaccit -kaccid bhuṅkte /
kaccid adhīte /
yatra - yatra bhuṅkte /
yatra adhīte /
nipātaiḥ iti kim ? yat kūjati śakaṭam /
gacchat kūjati śakaṭam ity arthaḥ /
iṇaḥ śatari rūpam etat /
yuktam iti kim ? yatra kva ca te mano dakṣaṃ dadhasa uttaram //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL