Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
tu-pasyapasyata-ahaih pujayam
Previous
-
Next
Click here to show the links to concordance
tu-paśyapaśyata-ahai
ḥ
pūjāyām
|| PS_8,1.39 ||
_____START JKv_8,1.39:
tu paśya paśyata aha ity etair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /
tu - māṇavakastu bhuṅkte śobhanam /
paśya - paśya māṇavako bhuṅkte śobhanam /
paśyata - paśyata māṇavako bhuṅkte śobhanam /
aha - aha māṇavako bhuṅkte śobhanam /
pūjāyām iti kim ? paśya mr̥go dhāvati /
pūjāyām iti vartamāne punaḥ pūjāyām ity ucyate nighātapratiṣedhārtham /
tad dhi pratiṣedhasya pratiṣedhena sambaddham iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL