Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
kim kriyaprasne 'nupasargam apratisiddham
Previous
-
Next
Click here to show the links to concordance
ki
ṃ
kriyāpraśne 'nupasargam aprati
ṣ
iddham
|| PS_8,1.44 ||
_____START JKv_8,1.44:
kim ity etat kriyāpraśne yadā vartate tadānena yuktaṃ tiṅantaṃ anupasargam apratiṣiddhaṃ nānudāttaṃ bhavati /
kiṃ devadattaḥ pacati, āhosvid bhuṅkte /
kiṃ devadattaḥ śete, āhosvid adhīte /
atra kecid āhuḥ, pūrvaṃ kiṃyuktam iti tan na nihanyate, uttaraṃ tu na kiṃyuktam iti tannihanyata eva iti /
apare tvāhuḥ, yady apy ekasya ākhyātasya samīpe kiṃśabdaḥ śrūyate, tathāpi sarvasya saṃśayaviṣayasya tena yogaḥ iti ubhayatra pratiṣedhena bhavitavyam iti /
kriyāgrahaṇaṃ kim ? sādhanapraśne mā bhūt, kiṃ devadattaḥ odanaṃ pacati, āhosvicchākam iti /
praśna iti kim ? kim adhīte devadattaḥ /
kṣepe kiṃśabdo 'yam, na praśne /
anupasargam iti kim ? kiṃ devadattaḥ prapacati, āhosvit prakaroti /
apratiṣiddham iti kim ? kiṃ devadatto na paṭhati, āhosvin na karoti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL