Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
ehi manye prahase lrrt
Previous
-
Next
Click here to show the links to concordance
ehi manye prahāse lr
̥ṭ
|| PS_8,1.46 ||
_____START JKv_8,1.46:
ehi manye ity anena yuktaṃ lr̥ḍantaṃ nānudāttaṃ bhavati prahāse /
prakr̥ṣṭo hāsaḥ prahāsaḥ, krīḍā /
ehi manye odanaṃ bhokṣyase, na hi bhokṣyase, bhuktaḥ so 'tithibhiḥ /
ehi manye rathena yāsyasi, na hi yāsyasi, yātastena te pitā /
prahāse iti kim ? ehi manyase odanaṃ bhokṣye iti /
suṣṭhu manyase /
sādhu manyase /
gatyarthaloṭā lr̥ṭ ity eva siddhe satyārambho niyamārthaḥ, ehimanyeyukte prahāse eva yathā syāt, anyatra mā bhūt iti , ehi manyase odanaṃ bhokṣye iti /
ehi manye ity uttamopādānam atantram /
prahāse eva hi manyater uttamo vihitaḥ, tato 'nyatra madhyama eva bhavati /
tatra anena niyamena nivr̥ttiḥ kriyate, ehi manyase odanaṃ bhokṣye iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL