Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
gatyartha-lota lrrn na cet karakam sarvanyat
Previous
-
Next
Click here to show the links to concordance
gatyartha-lo
ṭ
ā lr
̥ṇ
na cet kāraka
ṃ
sar
vānyat
|| PS_8,1.51 ||
_____START JKv_8,1.51:
gaminā samānārthā gatyarthāḥ /
gatyarthānāṃ loṭ gatyarthaloṭ /
tena gatyarthaloṭā yuktaṃ lr̥ḍantaṃ tiṅantaṃ nānudāttaṃ bhavati, na cet kārakam sarvānyad bhavati /
yatra+eva kārake kartari karmaṇi vā loṭ, tatra+eva yadi lr̥ḍ api bhavati ity arthaḥ /
kartr̥karmaṇī eva atra tiṅantavācye kārakagrahaṇena gr̥hyete, na karaṇādi kārakāntaram /
āgaccha devadatta grāmam, drakṣyasi enam /
āgaccha devadatta grāmam, odanaṃ bhokṣyase /
uhyantāṃ devadattena śālayaḥ, tena+eva bhokṣyante /
uhyantāṃ devadattena śālayaḥ, yajñadattena bhokṣyante /
gatyarthagrahaṇaṃ kim ? paca devadatta odanam, bhokṣyase enam /
loṭā iti kim ? āgaccheḥ devdatta grāmam, drakṣyasi enam /
lr̥ṭ iti kim ? āgaccha devadatta grāmam, paśyasi enam /
na cet kārakam sarvānyat iti kim ? āgaccha devadatta grāmam, pitā te odanaṃ bhokṣyate /
[#897]
uhyantāṃ devadattena śālayaḥ, saktavaḥ tena pāsyante /
sarvagrahaṇam kim ? āgaccha devadatta grāmam, tvaṃ cāhaṃ ca drakṣyāvaḥ enam ity atra api nighātapratiṣedho yathā syāt /
lr̥ḍantavācye hi sarvasmin kārake anyasmin na bhavitavyam, iha tu yat loḍantasya kārakaṃ taccānyacca lr̥ḍantena ucyate iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL