āma ekāntaram āmantritaṃ yat tasya
ekaśruter anudāttasya ca pratiṣedha iṣyate
/
tad ubhayam anena kriyate iti kecid āhuḥ /
plutodāttaḥ punar asiddhatvān na pratiṣidyate /
apareṣāṃ darśanam, anantike ity anena yan na dūraṃ na
sannikr̥ṣṭaṃ tat
parigr̥hyate, tena asminnekadśruteḥ
prāptir eva na asti,
plutodātto 'pi nodāhartavyaḥ iti //