Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
yad-dhi-tuparam chandasi
Previous
-
Next
Click here to show the links to concordance
yad-dhi-tupara
ṃ
chandasi
|| PS_8,1.56 ||
_____START JKv_8,1.56:
āmantritam ity etad asvaritatvān nānuvartate /
tiṅ iti vartate eva /
yatparaṃ, hiparaṃ, tuparaṃ ca tiṅantaṃ chandasi nānudāttaṃ bhavati /
yatparaṃ tāvat - gavāṃ gotramudasr̥jo yadaṅgiraḥ /
hiparam - indavo vāmuśanti hi tuparam - ākhyāsyāmi tu te /
nipātair yadyadihanta iti, hi ca (*8,1.34) iti, tupaśyapaśyatāhaiḥ iti ca nighātapratiṣedhe siddhe vacanam idaṃ niyamārtham, ebhir eva parairyoge pratiṣedho bhavati, nānyaiḥ iti /
iha na bhavati, jāye svo rohāvaihi /
ehi ity anena gatyarthaloṭā yuktasya rohāva ity asya loḍantasya highāto bhavaty eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL