Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

yad-dhi-tupara chandasi || PS_8,1.56 ||


_____START JKv_8,1.56:

āmantritam ity etad asvaritatvān nānuvartate /
tiṅ iti vartate eva /
yatparaṃ, hiparaṃ, tuparaṃ ca tiṅantaṃ chandasi nānudāttaṃ bhavati /
yatparaṃ tāvat - gavāṃ gotramudasr̥jo yadaṅgiraḥ /
hiparam - indavo vāmuśanti hi tuparam - ākhyāsyāmi tu te /
nipātair yadyadihanta iti, hi ca (*8,1.34) iti, tupaśyapaśyatāhaiḥ iti ca nighātapratiṣedhe siddhe vacanam idaṃ niyamārtham, ebhir eva parairyoge pratiṣedho bhavati, nānyaiḥ iti /
iha na bhavati, jāye svo rohāvaihi /
ehi ity anena gatyarthaloṭā yuktasya rohāva ity asya loḍantasya highāto bhavaty eva //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL