Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
cana-cid-iva-gotradi-taddhita-amreditesv agateh
Previous
-
Next
Click here to show the links to concordance
cana-cid-iva-gotrādi-taddhita-āmre
ḍ
ite
ṣ
v agate
ḥ
|| PS_8,1.57 ||
_____START JKv_8,1.57:
cana cid iva gotrādi taddhita āmreḍita ity eteṣu parataḥ agateḥ uttaraṃ tiṅantaṃ nānudāttaṃ bhavati /
cana - devadattaḥ pacati cana /
cit - devadattaḥ pacati cit /
iva devadattaḥ pacatīva /
gotrādi - devadattaḥ pacati gotram /
devadattaḥ pacati bruvam /
devadattaḥ pacati pravacanam /
iha api gotrādayaḥ kutsanābhikṣṇyayoḥ eva gr̥hyante /
taddhita - devadattaḥ pacatikalpam /
devadattaḥ pacatirūpam /
anudāttaḥ taddhita iha udāharaṇam, anyatra taddhitasvareṇa tiṅsvaro bādhyate, pacatideśyaḥ /
āmreḍita - devadattaḥ pacati pacati /
agateḥ iti kim ? devadattaḥ prapacati cana /
atra agatigrahaṇe, sagatir api tiṅ ity atra ca upasargagrahaṇaṃ draṣṭavyam /
iha mā bhūt, śuklīkaroti cana /
yat kāṣṭhaṃ śuklī karoti /
yat kāṣṭhaṃ kr̥ṣṇīkaroti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL