Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
cadisu ca
Previous
-
Next
Click here to show the links to concordance
cādi
ṣ
u ca
|| PS_8,1.58 ||
_____START JKv_8,1.58:
cādiṣu ca parataḥ tiṅantamagateḥ paraṃ nānudāttaṃ bhavati /
cādayaḥ na cavāhāhaivayukte (*8,1.24) ity atra ye nirdiṣṭāḥ, te iha parigr̥hyante /
caśabde tāvat - devadattaḥ pacati ca khādati ca /
vā - devadattaḥ pacati vā khādati vā /
ha - devadattaḥ pacati ha khādati ha /
aha - devadattaḥ pacatyaha khādatyaha /
eva - devadattaḥ pacatyeva khādatyeva /
agater ity eva, devadattaḥ prapacati ca prakhādati ca prakhādati ca /
prathamasyātra tiṅantasya cavāyoge prathamā iti nighātaḥ pratiṣidyate eva, paraṃ tu nihanyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#899]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL