Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
ca-va-yoge prathama
Previous
-
Next
Click here to show the links to concordance
ca-vā-yoge prathamā
|| PS_8,1.59 ||
_____START JKv_8,1.59:
agateḥ iti pūrvasūtre ca anukr̥ṣṭam ity atra nānuvartate /
ca, vā ity etābhyāṃ yoge prathamā tiṅavibhaktir nānudāttā bhavati /
gardarbhāś ca kālayati, vīṇāṃ ca vādayati /
gardabhān vā kālayati, vīṇāṃ vā vādayati /
yogagrahaṇaṃ pūrvābhyām api yoge nighātapratiṣedho yathā syāt iti /
prathamāgrahaṇam dvitīyādeḥ tiṅantasya mā bhūt iti /
cavāyogo hi dvisamuccaye vikalpe ca sati bhavati, sa ca anekasya dharma iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL