Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
ca-aha-lopa eva+ity avadharanam
Previous
-
Next
Click here to show the links to concordance
ca-aha-lopa eva+ity avadhāra
ṇ
am
|| PS_8,1.62 ||
_____START JKv_8,1.62:
calope ahalope prathamā tiṅvibhaktiḥ nānudāttā bhavati /
eva iti etac ced avadhāraṇārthaṃ prayujyate, kva ca asya lopaḥ ? yatra gamyate cārthaḥ, na ca prayujyate, tatra lopaḥ /
tatra caśabdaḥ samuccayārthaḥ, āhaśabdaḥ kevalārthaḥ iti samānakartr̥ke calopaḥ, nānākartr̥ke ahalopaḥ /
calope - devadatta eva grāmaṃ gacchatu, sa devadatta evāraṇyaṃ gacchatu /
grāmaṃ cāraṇyaṃ ca gacchatu ity arthaḥ /
ahalope - devadatta eva grāmaṃ gacchatu, yajñadatta evāraṇyam gacchatu /
grāmaṃ kevalam, araṇyaṃ devalam ity arthaḥ /
avadhāraṇam iti kim ? devadattaḥ kveva bhokṣyate /
anavaklr̥ptāvayam evaśabdaḥ /
na kva cid bhokṣyate ity arthaḥ /
eve cāniyoge iti pararūpam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL