Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
yadvrrttan nityam
Previous
-
Next
Click here to show the links to concordance
yadvr
̥
ttān nityam
|| PS_8,1.66 ||
_____START JKv_8,1.66:
prathamā, chandasi iti nivr̥ttam /
nighātapratiṣedha ity eva /
yado vr̥ttaṃ yadvr̥ttam /
yatra pade yacchabdo vartate tatsarvaṃ yadvr̥ttam /
iha vr̥ttagrahaṇena tadvibhaktyantaṃ pratīyāt /
ḍataraḍatamau ca pratyayau ity etan na aśrīyate /
tasmād yad vr̥ttād uttaraṃ tiṅantaṃ nānudāttam bhavati nityam /
yo bhuṅkte /
yaṃ bhojayati /
yena bhuṅkte /
yasmai dadāti /
yatkāmāste juhumaḥ /
yadriyaṅ vāyurvāti yad vāyuḥ pavate /
pañcamīnirdeśe 'py atra vyavahite kāryamiṣyate /
yāthākāmye veti vaktavyam /
yatra kvacana yajante //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#901]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL