Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
kutsane ca supy agotradau
Previous
-
Next
Click here to show the links to concordance
kutsane ca supy agotrādau
|| PS_8,1.69 ||
_____START JKv_8,1.69:
padāt iti nivr̥ttam /
sagatir api tiṅ iti vartate /
kutsane ca subante gotrādivarjite parataḥ sagatir api tiṅ agatir api anudātto bhavati /
pacati pūti /
prapacati pūti /
pacati mithyā /
prapacati mithyā /
kutsane iti kim ? pacati śobhanam /
supi iti kim ? pacati kliśnāti /
agotrādau iti kim ? pacati gotram /
pacati bruvam /
pacati pravacanam /
kriyākutsana iti vaktavyam /
kartuḥ kutsane mā bhūt, pacati pūtir devadattaḥ /
prapacatipūtiḥ /
pūtiś cānubandho bhavati iti vaktavyam /
tena ayaṃ cakārānubandhakatvādantodātto bhavati /
[#902]
vibhāṣitaṃ ca api bahvartham anudāttam bhavati iti vaktavyam /
pacanti pūtiḥ, pacanti pūtiḥ /
prapacanti pūtiḥ, prapacanti pūtiḥ /
supi kutsane kriyāyā malopa iṣṭo 'tiṅi iti coktārtham /
pūtiś ca cānubandho vibhāṣitaṃ ca api bahvartham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL