Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
tini ca+udattavati
Previous
-
Next
Click here to show the links to concordance
ti
ṅ
i ca+udāttavati
|| PS_8,1.71 ||
_____START JKv_8,1.71:
gatiḥ iti vartate /
tiṅante udāttavati parato gatiranudātto bhavati /
yat prapacati /
yat prakaroti /
tiṅgrahaṇam udāttavataḥ parimāṇārtham /
anyathā hi yaṃ prati gatiḥ, tatrānudātto bhavati iti dhātau eva udāttavati syāt, pratyaye na syāt yat prakaroti iti /
yatkriyāprayuktāḥ prādayas teṣām taṃ prati gatyupasargasañjñe bhavataḥ iti tiṅante dhātum eva prati gatisañjñā /
āmante tarhi na prāpnoti, prapacatitarām, prapacatitamām iti ? atra kecidāmantena gataḥ samāsaṃ kurvanti /
teṣām avyayapūrvapadaprakr̥tisvaratve satyakriyamāṇe 'pi tiṅgrahaṇe paramanudāttavad bhavati iti gatinighāto naiva sidhyati /
atha tarabantasy gatisamāsaḥ ? evam api satiśiṣṭatvādāma eva svare sati gateḥ anudāttaṃ padam ekavarjam (*6,1.158) ity evānudāttatvaṃ siddham /
yeṣāṃ gatikārakopapadānāṃ kr̥dbhiḥ samāsavacanam prāk subutpatteḥ ity anena vacanena kr̥dantena+eva prāk subutpatteḥ samāso bhavati, na anyena, iti darśanam, teṣām evaṃvidhe viṣayesamāsena na+eva bhavitavyam iti /
pr̥thak svarapravr̥ttau satyāmanena nighātena prayojanam asti /
tadarthaṃ yatnaḥ kartavyaḥ /
udāttavati iti kim ? prapacati /
prakaroti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL