Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
amantritam purvam avidyamanavat
Previous
-
Next
Click here to show the links to concordance
āmantrita
ṃ
pūrvam avidyamānavat
|| PS_8,1.72 ||
_____START JKv_8,1.72:
āmantritaṃ pūrvam avidyamānavad bhavati, tasmin sati yatkāryaṃ tana bhavati, asati yat tad bhavati /
kāni punar avidyamānavattve prayojanāni /
āmantritatiṅnighātayuṣmadasmadādeśābhāvāḥ /
devadatta, yajñadatta ity atra āmantritasya padāt parasya iti nighāto na bhavati /
ṣaṣṭikāmantritādyudāttatvaṃ bhavati /
devadatta pacasi ity atra tiṅṅantiṅaḥ (*8,1.28) iti nighāto na bhavati /
devadatta tava grāmaḥ svam, devadatta mama grāmaḥ svam ity evam ādisu yuṣmadasmadādeśā na bhavanti /
[#903]
pūjāyāmanantarapratiṣedhaḥ prayojanam /
yāvad devadatta pacasi ity atra api pūjāyāṃ nānantaram ity eva pratiṣedho bhavati /
jātvapūrvam (*8,1.47) tiy etat, devadatta jātu pacasi ity atra api bhavati /
āho utāho cānantaram (*8,1.49) iti, āho devadatta pacasi, utāho devadatta pacasi ity atra api bhavati /
āma ekāntaramāmantritamanantike (*8,1.55) iti, ām bho pacasi devadatta ity atra api bhavati /
āmantritam iti kim ? devadattaḥ pacati /
pūrvam iti kim ? devadatta ity etasya āmantritādyudāttatve kartavye na avidyamānavad bhavati /
pūrvatvam ca parāpekṣam bhavati iti parasya+eva kārye svanimitte 'nyanimitte vā tadavidyamānavad bhavati, na tu svakārye /
devadatta pacasi ity atra api hi āmantritādyudāttatvaṃ bhavaty eva /
iha imaṃ me gaṅge yamune sarasvati iti gaṅgeśabdaḥ pūrvamānantritam, tataḥ parasya yamuneśabdasya anudāttatve kartavye svayam avidyamānavattvān nimittaṃ na bhavati /
meśabdasya nimittabhāvaṃ na pratibadhnāti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL