Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
1
vibhasitam visesavacane bahuvacanam
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ita
ṃ
viśe
ṣ
avacane bahuvacanam
|| PS_8,1.74 ||
_____START JKv_8,1.74:
pūrveṇa vidyamānavattve pratiṣeddhe vikalpa ucyate /
viśeṣavacane samānādhikarane āmantritānte parataḥ pūrvam āmantritaṃ bahuvacanāntaṃ vibhāṣitam avidyamānavad bhavati /
devāḥ śaraṇyāḥ, devāḥ śaraṇyāḥ /
brāhamaṇā vaiyākaraṇāḥ, brāhmaṇāḥ vaiyākaraṇāḥ /
sāmānyavacanādhikāradeva viśeṣavacane iti siddhe viśeṣavacanagrahaṇaṃ vispaṣṭārtham /
bhuvacanam iti kim ? māṇavaka jaṭilaka /
nityam etad vidyamānavadeva //
iti vāmanakāśikāyāṃ vr̥ttau aṣṭamasya adhyāyasya prathamaḥ pādaḥ //
______________________________________________________
aṣṭamādhyāyasya dvitīyaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#904]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL