Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
na mu ne
Previous
-
Next
Click here to show the links to concordance
na mu ne
|| PS_8,2.3 ||
_____START JKv_8,2.3:
mubhāvo nābhāve kartavye na asiddho bhavati /
kiṃ tarhi ? siddha eva /
amunā /
mubhāvasya asiddhatvāt ghilakṣaṇo nābhāvo na syāt /
kr̥te tu nābhāve mubhāvasya asiddhatvāt, supi ca (*7,3.102) iti dīrghatvaṃ yat prāpnoti, tat sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti na bhavati /
athavā yogadvayam idam ubhayārthaṃ tantreṇa+uccāritam /
atha vā ne parato yat prāpnoti tasmin kartavye mubhāvo na asiddhaḥ ity eṣa eva atra sūtrārthaḥ /
ne tu kartavye mubhāvasya yat siddhatvaṃ tadarthāt saṅgr̥hītam /
tena atra mubhāvasya siddhatvāt nābhāvaś ca bhavati, dīrghatvaṃ ca na bhavati /
ekādeśasvaro 'ntaraṅgaḥ siddho vaktavyaḥ /
kiṃ prayojanam ? ayāyāvekādeśaśatr̥svaraikānanudāttasarvānudāttārtham /
vr̥kṣa idam, plakṣa idam /
atra prātipadikāntasaptamyekavacanayor udāttānudāttayor ekādeśaḥ /
sa ekādeśasvaro 'ntaraṅgaḥ siddho vaktavyaḥ /
kiṃ prayojanam ? ayāyāvekādeśaśatr̥svaraikānanudattasarvānudāttārtham /
vr̥kṣa idam, plakṣa idam /
atra prātipadikāntasaptamyekavacanayor udāttānudāttayor ekādeśaḥ /
sa ekādeśa udāttena+udāttaḥ (*8,2.5) ity udāttaḥ /
tasya ? siddhatvaṃ vaktavyam /
āntaryataḥ ayādeśaḥ udātto yathā syāt /
āy - kumāryā idam /
katham idam udāharaṇam yadi udāttayaṇo halpūrvāt (*6,1.174) ity udāttatve kr̥te vibhakteḥ āṭaś ca (*6,1.90) ekādeśaḥ, tadā bhavati idam udāharaṇam /
atha tu kr̥te ekādeśe udāttayaṇo halpūrvāt (*6,1.174) iti svaraḥ, tadā na+etad asya prayojanaṃ bhavati /
āv - vr̥kṣāvidam /
plakṣāvidam /
ekādeśaḥ svaraḥ gāṅge 'nūpa iti gāṅgeśabde ekāraḥ ekādeśa udāttena+udāttaḥ (*8,2.5) iti udāttaḥ /
tasya siddhatvāt ya punaḥ eṅaḥ padāntādati (*6,1.109) iti ekādeśaḥ sa ekādeśa udāttena+udāttaḥ (*8,2.5) iti, ata svarito vā 'nudātte padādau (*8,2.6) ity etad bhavati /
śatr̥svaraḥ - tudatī /
nudatī /
adupadeśāt iti lasārvadhātukānudattatve kr̥te ekādeśaḥ, tad udāttasya siddhatvāt śaturanumo nadyajādī (*6,1.173) antodāttāt ity eṣa svaro bhavati /
anuma iti pratiṣedho jñāpakaḥ, ekādeśasvaraḥ śatr̥svare siddhaḥ iti /
nahi sanuṃkaṃ śatrantaṃ śatrantaṃ kiñcid ekādeśasvaram antareṇa antodāttam asti /
ekānanudāttaḥ - tudanti /
likhanti /
ekadeśasvarasya siddhatvāt tena anudāttaṃ padam ekavarjam (*6,1.158) iti varjyamānatā bhavati /
sarvānudāttaḥ - brāhmaṇās tudanti /
brāhmaṇāḥ likhanti /
ekādeśasvarasya siddhatvāt kr̥te tasmin tiṅṅatiṅaḥ (*8,1.27) iti nighāto bhavati /
antaraṅga iti vacanād bahiraṅgasya asiddhatvam eva, pacatīti, prapacatīti /
[#907]
saṃyogāntalopo rorutve siddho vaktavyaḥ /
kiṃ prayojanam ? harivo medinaṃ tvā /
harivaḥ iti matubantam etat, tatra chandasīraḥ (*8,2.15) iti vattve, saṃyogāntasya lope ca kr̥te, matuvaso ru mambuddhau chandasi (*8,3.1) iti rutvam, tasya saṃyogāntasya lopasya asiddhatvāt haśi ca (*6,1.114) iti utvaṃ na prāpnoti /
sijlopa ekādeśe siddho vaktavyaḥ /
alāvīt /
apāvīt /
iṭa īṭi (*8,2.29) iti sijlopasya siddhatvāt savarṇadīrghatva bhavati /
niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu siddḥ vaktavyaḥ /
vr̥kṇaḥ /
vr̥kṇavān /
niṣṭhādeśasya siddhatvāt jhali iti ṣatvaṃ na bhavati /
kutvaṃ tu prati asiddha eva iti tad bhavati /
svarapratyayavidhīḍvidhiṣu kṣībaśabda udāhriyate /
tatra ca nipātanam anekadhā samāśrīyate /
yadā kṣīber niṣṭhāyām iṭi kr̥te itśabdalopo nipātyate, tadā kṣībaḥ iti sañjñāyām itśabdalopasya asiddhatvāt niṣṭhā ca dvyajanāt (*6,1.205) ity eṣa svaro na prāpnoti, kṣībena tarati kṣībikaḥ iti dvyajalakṣaṇaṣṭhan na prapnoti /
yadā tu takāralopo nipātyate, tadā tasya asiddhatvāt iḍāgamaḥ prāpnoti /
plutavikārastugvidhau che siddho vaktavyaḥ /
agnā3icchatram /
paṭā3ucchatram /
plutavikārasya asiddhatvat che ca (*6,1.73) iti hrasvalakṣaṇo nityas tug na prāpnoti /
ścutvaṃ dhuṭi siddhaṃ vaktavyam /
ścyutir kṣaraṇe ity ayaṃ dhātuḥ sakārādiḥ paṭhyate, tasya ścutvasya asiddhatvāt aṭ ścyotati, raṭ ścyotati iti ḍaḥ si ḍhuṭ (*8,3.21) iti prāpnoti /
aṭati iti aḍ, raṭati iti raḍ, kvibanto 'yam /
kimarthaṃ punaḥ sakārādiḥ paṭhyate ? iha madhu ścyotati iti madhuścyut, kvibantaḥ, madhuścyutam ācaṣṭe iti ṇic, madhuścyayati, madhuścyayateḥ punaḥ kvipi kr̥te saṃyogāditvāt salopaḥ, saṃyogāntatvād yalopaḥ, cakārasya kutvam, madhug iti siddham /
[#908]
śakārādau punar etasmin saṃyogāntalopena yakāracakārayoḥ luptayoḥ śakārasya ṣatve sati madhuḍ iti syāt /
abhyāsajaśtvacartve etvatukoḥ siddhe vaktavye /
babhaṇatuḥ /
babhaṇuḥ /
abhyāsajaśtvasyāsiddhatvāt anādeśādeḥ iti etvaṃ prāpnoti /
chideḥ vicicchitsati, uccheḥ ucicchiṣati iti abhyāsādeśasya asiddhatvāt che ca (*6,1.73) iti tuk na prāpnoti /
dvirvacane parasavarnavaṃ siddhaṃ vaktavyam /
saym̐ ym̐ yantā, savm̐ vm̐, vatsaraḥ, yalm̐ lm̐, lokam, talm̐ lm̐ lokam iti parasavarṇasyāsiddhatvād yaraḥ iti dvirvacanaṃ na syāt /
padādhikāraścel latvaghatvaḍhatvanatvarutvaṣatvaṇatvānunāsikachatvāni siddhāni vaktavyāni /
latvam - galo halaḥ, garo garaḥ /
ghatvam - drogdhā drogdhā /
ḍhatvam - droḍhā droḍhā /
natvam - nunno nunnaḥ, nutto nuttaḥ /
rutvam - abhino 'bhinaḥ, abhinadabhinat /
ṣatvam - mātuḥṣvasā mātuḥṣvasā, mātuḥsvasā matuḥsvasā /
pituḥṣvasā pituḥṣvasā, pituḥsvasā pituḥsvasā /
ṇatvam - māṣavāpāṇi māṣavāpāṇi, māṣavāpāni māśavāpāni /
anunāsikam - vāṅnayanaṃ bāṅnayanam, vāgnayanaṃ vāgnayanam /
chatvam - vakcchayanaṃ vākcchayanam, vākśayanaṃ vākśayanam /
latvādīnāṃ vikalpitānām asiddhatvāt kr̥te dvirvacane satyupariṣṭad vikalpe siti garo galaḥ, galo garaḥ ity evaṃ rūpam api dviruktaṃ syāt /
tad etat sarvaṃ na mu ne iti yogavibhāgena sādhyate /
na ity etāvadaniṣṭe viṣaye pūrvatra asiddhasya pratiṣedhārtham /
tato mu ne iti /
nety etad anuvartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL