Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

udātta-svaritayor yaa svarito 'nudāttasya || PS_8,2.4 ||


_____START JKv_8,2.4:

udāttayaṇaḥ svaritayaṇaś ca parasya anudāttasya svaritaḥ ādeśo bhavati /
udāttayaṇaḥ - kumāryau /
kumāryaḥ /
udāttanivr̥ttisvareṇa ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ sa udāttayaṇ, tasmāt parasya anudāttasya svaritaḥ ādeśo bhavati /
svaritayaṇaḥ - sakr̥llvyāśā /
khalapvyāśā /
sakr̥llūḥ, khalapūḥ iti kr̥tsvareṇa antodātau, tayoḥ roḥ supi (*8,3.16) iti yaṇādeśaḥ, sa udāttayaṇ, tataḥ parasya saptamyekavacanasya svaritatvam, tasya yaṇādeśaḥ svaritayaṇ, tasmāt svaritayaṇaḥ parasya āśāśabdākārasya anudāttasya svarito bhavati /
nanu ca saptamyekavacanasya yadudāttayaṇaḥ iti svaritatvam, tadasiddhaṃ yaṇādeśe, tat kathamayaṃ svaritayaṇ bhavati ? āśrayāt siddhatvaṃ bhaviṣyati /

[#909]

yadi evam, udāttād anudāttasya svaritaḥ (*8,4.66) ity etasya api āśrayāt siddhatvaṃ prāpnoti, tataś ca dadhyaśā ity atra api svaritaḥ syāt ? tasmād ayam eva yaṇsvaro yaṇādeśe siddho vaktavyaḥ /
kecit tu bruvate, udāttāt svaritayaṇo 'pi parasya anudāttasya svaritatvaṃ dr̥śyate /
tathā ca taittirīyake śākhāntare paṭhyate - yāste viśvāḥ samidhaḥ santyagne iti /
agne ity ayam akāraḥ svaritaḥ paṭhyate /
tathā brāhmaṇe 'pi dadhyāśayati ity ākāraḥ svaritaḥ paṭhyate iti /
yathā tu vārtikaṃ bhāśyaṃ ca, tathā udāttāt svaritayaṇaḥ parasya anudāttasya anena svaritatvaṃ na bhavati iti sthitam /
tathā ca bhāṣye svaritayaṇgrahaṇam idaṃ pratyākhyāyate /
sakr̥llvyāśā ity evam ādau udāttayaṇaḥ ity eva svaritasya siddhatvāt /
svaritayaṇvyavadhānam avyavadhānam eva, svarividhau vyañjanam avidyamānavat iti /
tat tu kriyate, pūrvasmād api vidhau sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu ca lopājādeśasya sthānivadbhāvaḥ pratiṣidhyate iti /
udāttasvaritayoḥ iti kim ? vaidī āśā vaidyāśā /
śārṅgaravyāśā /
anudāttayaṇādeśo 'yam /
anudāttasya iti kim ? kumāryatra /
kiśoryatra /
atra ity ayam ādyudātto litsvareṇa //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL