Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
udatta-svaritayor yanah svarito 'nudattasya
Previous
-
Next
Click here to show the links to concordance
udātta-svaritayor ya
ṇ
a
ḥ
svarito 'nudāttasya
|| PS_8,2.4 ||
_____START JKv_8,2.4:
udāttayaṇaḥ svaritayaṇaś ca parasya anudāttasya svaritaḥ ādeśo bhavati /
udāttayaṇaḥ - kumāryau /
kumāryaḥ /
udāttanivr̥ttisvareṇa ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ sa udāttayaṇ, tasmāt parasya anudāttasya svaritaḥ ādeśo bhavati /
svaritayaṇaḥ - sakr̥llvyāśā /
khalapvyāśā /
sakr̥llūḥ, khalapūḥ iti kr̥tsvareṇa antodātau, tayoḥ roḥ supi (*8,3.16) iti yaṇādeśaḥ, sa udāttayaṇ, tataḥ parasya saptamyekavacanasya svaritatvam, tasya yaṇādeśaḥ svaritayaṇ, tasmāt svaritayaṇaḥ parasya āśāśabdākārasya anudāttasya svarito bhavati /
nanu ca saptamyekavacanasya yadudāttayaṇaḥ iti svaritatvam, tadasiddhaṃ yaṇādeśe, tat kathamayaṃ svaritayaṇ bhavati ? āśrayāt siddhatvaṃ bhaviṣyati /
[#909]
yadi evam, udāttād anudāttasya svaritaḥ (*8,4.66) ity etasya api āśrayāt siddhatvaṃ prāpnoti, tataś ca dadhyaśā ity atra api svaritaḥ syāt ? tasmād ayam eva yaṇsvaro yaṇādeśe siddho vaktavyaḥ /
kecit tu bruvate, udāttāt svaritayaṇo 'pi parasya anudāttasya svaritatvaṃ dr̥śyate /
tathā ca taittirīyake śākhāntare paṭhyate - yāste viśvāḥ samidhaḥ santyagne iti /
agne ity ayam akāraḥ svaritaḥ paṭhyate /
tathā brāhmaṇe 'pi dadhyāśayati ity ākāraḥ svaritaḥ paṭhyate iti /
yathā tu vārtikaṃ bhāśyaṃ ca, tathā udāttāt svaritayaṇaḥ parasya anudāttasya anena svaritatvaṃ na bhavati iti sthitam /
tathā ca bhāṣye svaritayaṇgrahaṇam idaṃ pratyākhyāyate /
sakr̥llvyāśā ity evam ādau udāttayaṇaḥ ity eva svaritasya siddhatvāt /
svaritayaṇvyavadhānam avyavadhānam eva, svarividhau vyañjanam avidyamānavat iti /
tat tu kriyate, pūrvasmād api vidhau sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu ca lopājādeśasya sthānivadbhāvaḥ pratiṣidhyate iti /
udāttasvaritayoḥ iti kim ? vaidī āśā vaidyāśā /
śārṅgaravyāśā /
anudāttayaṇādeśo 'yam /
anudāttasya iti kim ? kumāryatra /
kiśoryatra /
atra ity ayam ādyudātto litsvareṇa //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL