Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
svarito va 'nudatte padadau
Previous
-
Next
Click here to show the links to concordance
svarito vā 'nudātte padādau
|| PS_8,2.6 ||
_____START JKv_8,2.6:
anudātte padādau udāttena saha ya ekādeśaḥ sa svarito vā bhavati udātto vā /
su utthitaḥ - sūtthitaḥ, sūtthitaḥ /
vi īkṣate - vīkṣate, vīkṣate /
vasukaḥ asi - vasuko 'si, vasuko 'si /
sūtthitaḥ iti suśabdaḥ suḥ pūjāyām (*1,4.94) iti karmapravacanīyaḥ, tasya prāditvāt samāse sati avyayapūrvaprakr̥tisvaratvena ādyudāttaḥ, śeṣam anudāttam iti ca anudātte padādau ekādeśo bhavati /
vīkṣate, vasuko 'si ity atra api tiṅṅ atiṅaḥ (*8,1.28) iti nighāte kr̥te 'nudātte padādāv ekādeśaḥ /
[#910]
svaritagrahaṇam vispaṣṭārtham /
udātte hi vikalpite tasminnasatyāntaryata eva svarito bhaviṣyati iti /
anudātte iti kim ? devadatto 'tra /
padādau iti kim ? vr̥kṣau /
vr̥kṣāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL