Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

nalopa prātipadikāntasya || PS_8,2.7 ||


_____START JKv_8,2.7:

padasya iti vartate /
prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati /
rājā /
rājabhyām /
rājabhiḥ /
rājatā /
rājataraḥ /
rājatamaḥ /
prātipadikagrahaṇaṃ kim ? ahannahim /
antagrahaṇaṃ kim ? rājānau /
rājānaḥ /
prātipadikagrahaṇam asamastam eva supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam /
ahno nalopapratiṣedho vaktavyaḥ /
ahaḥ /
ahobhyām /
ahobhiḥ /
ro 'supi (*8,2.69), ahan (*7,2.68) iti repharutvayor asiddhatvāt nalopaḥ prāpnoti, sāvakāśaṃ tadubhayaṃ sambuddhau, he 'haḥ, he dīrghāto nidāgheti ? tatra samādhimāhuḥ /
ahan iti ruvidhau yad upādīyate prathamaikavacanāntam akr̥tanalopaṃ tad āvartyate, tatra ekayā āvr̥ttyā tad evaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL