Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
nalopah pratipadikantasya
Previous
-
Next
Click here to show the links to concordance
nalopa
ḥ
prātipadikāntasya
|| PS_8,2.7 ||
_____START JKv_8,2.7:
padasya iti vartate /
prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati /
rājā /
rājabhyām /
rājabhiḥ /
rājatā /
rājataraḥ /
rājatamaḥ /
prātipadikagrahaṇaṃ kim ? ahannahim /
antagrahaṇaṃ kim ? rājānau /
rājānaḥ /
prātipadikagrahaṇam asamastam eva supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam /
ahno nalopapratiṣedho vaktavyaḥ /
ahaḥ /
ahobhyām /
ahobhiḥ /
ro 'supi (*8,2.69), ahan (*7,2.68) iti repharutvayor asiddhatvāt nalopaḥ prāpnoti, sāvakāśaṃ tadubhayaṃ sambuddhau, he 'haḥ, he dīrghāto nidāgheti ? tatra samādhimāhuḥ /
ahan iti ruvidhau yad upādīyate prathamaikavacanāntam akr̥tanalopaṃ tad āvartyate, tatra ekayā āvr̥ttyā tad evaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL