Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
na ni-sambuddhyoh
Previous
-
Next
Click here to show the links to concordance
na
ṅ
i-sambuddhyo
ḥ
|| PS_8,2.8 ||
_____START JKv_8,2.8:
ṅau parataḥ sambuddhau ca nakāralopo na bhavati /
ārdre carman /
lohite carman /
supāṃ luk iti ṅerluk /
sambuddhau - he rājan /
he takṣan /
etasmād eva nalopapratiṣedhavacanāt apratyayaḥ iti pratyayalakṣaṇena prātipadikasañjñā na pratiṣidhyate iti jñāpyate, bhasañjñā ca na bhavati iti /
tathā ca rājñaḥ puruṣaḥ rājapuruṣaḥ ity atra nalopaś ca bhavati, allopaś ca na bhavati /
ṅāvuttarapade pratiṣedhasya pratiṣedho vaktavyaḥ /
carmaṇi tilā asya carmatilaḥ /
he rājan vr̥ndāraka ity atra samudāyārthasambodhanam, na pūrvapadārthasambodhanaṃ pratīyate iti sambuddhyantaṃ pūrvapadaṃ na+eva samasyate /
vā napuṃsakānām iti vaktavyam /
he carman, he carma //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#911]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL