Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
m-ad-upadhayas ca mator vo 'yava-adibhyah
Previous
-
Next
Click here to show the links to concordance
m-ād-upadhāyāś ca mator vo 'yava-ādibhya
ḥ
|| PS_8,2.9 ||
_____START JKv_8,2.9:
matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat māt iti makārāvarṇābhyāṃ viśiṣyate /
makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho bhavati /
makārāntāt makāropadhāt avarṇāntād avarṇopadhāt ca uttarasya matoḥ vaḥ ity ayam ādeśo bhavati, yavādibhyas tu parato na bhavati /
makārāntāt tāvat kiṃvān /
śaṃvān /
makāropadhāt - śamīvān /
dāḍimīvān /
avarṇāntāt - vr̥kṣavān /
plakṣavān /
khaṭvāvān /
mālāvān /
avarṇopadhāt - payasvān /
yaśasvān /
bhāsvān /
mādupadhāyāś ca iti kim ? agnimāt /
vāyumān /
ayavādibhyaḥ iti kim ? yavamān /
dalmimān /
ūrmimān /
yava /
dalmi /
ūrmi /
bhūmi /
kr̥mi /
kruñcā /
vaśā /
drākṣā /
eteṣāṃ mādupadhāyāś ca /
iti prāpnoti /
dhraji, dhvaji, sañji ity eteṣāṃ chandasīraḥ (*8,2.15) iti /
harit, kakut, garut ity eteṣāṃ jhayaḥ (*8,2.10) iti /
ikṣu, madhu, druma, maṇḍa, dhūma ity eteṣāṃ sañjñāyām (*8,2.11) iti /
ākr̥tigaṇaś ca yavādiḥ /
akr̥tavattvo matub yavādiṣu draṣṭavyaḥ /
yasya sati nimitte matupo vattvaṃ na dr̥śyate sa yavādiṣu draṣṭavyaḥ iha nr̥mataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvāt avarṇopadhasya matupo vattvaṃ na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL