Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
asandivad-asthivac-cakrivat-kaksivad-rumanvac-carmanvati
Previous
-
Next
Click here to show the links to concordance
āsandīvad-a
ṣṭ
hīvac-cakrīvat-kak
ṣ
īvad-ruma
ṇ
vac-carma
ṇ
vatī
|| PS_8,2.12 ||
_____START JKv_8,2.12:
āsandīvat aṣṭhīvat cakrīvat kakṣīvat carmaṇvatī ity etāni sañjñāyāṃ nipātyante /
vattvaṃ pūrveṇa+eva siddham, ādeśāthāni nipātanāni /
āsandīvat iti āsanaśabdasya āsandībhāvo nipātyate /
āsandīvān grāmaḥ /
āsandīvadahisthalam /
āsanavān ity eva anyatra /
apare tu āhuḥ, āsandīśabdo 'pi prakr̥tyantaram eva asti, tathā coktam, audumbarī rājāsandī bhavati iti /
tasya sañjñāyām (*8,2.11) iti vattvena siddham /
āsandīvat ity eta prapañcārtham iha paṭhyate /
aṣṭhīvat iti asthno 'ṣṭhībhāvaḥ /
aṣṭhīvān iti śarīraikadeśasañjñā /
asthimān ity eva anyatra /
cakrīvat iti cakraśabdasya cakrībhāvo nipātyate /
cakrīvān rājā /
cakravān ity eva anyatra /
cakrīvanti sado havirdhānāni bhavanti ity etat tu chāndasatvād anugantavyam /
kakṣīvat iti kakṣyāyāḥ samprasāraṇaṃ nipātyate /
kakṣīvān nāma r̥ṣiḥ /
kakṣyāvān ity eva anyatra /
rumaṇvat iti lavaṇaśabdasya rumaṇbhāvo nipātyate /
lavaṇavān ity eva anyatra /
apare tu āhuḥ, ruman iti prakr̥tyantaram asti, tasya etan nipātanaṃ nakāralopābhāvārtham, ṇatvārthaṃ ca /
mator vā nuḍartham iti /
carmaṇvatī iti carmaṇo nalopābhāvo ṇatvaṃ ca nipātyate /
mator vā nuḍāgamaḥ /
carmaṇvatī nāma nadī /
carmavatī ity eva anyatra //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL