Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

āsandīvad-aṣṭhīvac-cakrīvat-kakīvad-rumavac-carmavatī || PS_8,2.12 ||


_____START JKv_8,2.12:

āsandīvat aṣṭhīvat cakrīvat kakṣīvat carmaṇvatī ity etāni sañjñāyāṃ nipātyante /
vattvaṃ pūrveṇa+eva siddham, ādeśāthāni nipātanāni /
āsandīvat iti āsanaśabdasya āsandībhāvo nipātyate /
āsandīvān grāmaḥ /
āsandīvadahisthalam /
āsanavān ity eva anyatra /
apare tu āhuḥ, āsandīśabdo 'pi prakr̥tyantaram eva asti, tathā coktam, audumbarī rājāsandī bhavati iti /
tasya sañjñāyām (*8,2.11) iti vattvena siddham /
āsandīvat ity eta prapañcārtham iha paṭhyate /
aṣṭhīvat iti asthno 'ṣṭhībhāvaḥ /
aṣṭhīvān iti śarīraikadeśasañjñā /
asthimān ity eva anyatra /
cakrīvat iti cakraśabdasya cakrībhāvo nipātyate /
cakrīvān rājā /
cakravān ity eva anyatra /
cakrīvanti sado havirdhānāni bhavanti ity etat tu chāndasatvād anugantavyam /
kakṣīvat iti kakṣyāyāḥ samprasāraṇaṃ nipātyate /
kakṣīvān nāma r̥ṣiḥ /
kakṣyāvān ity eva anyatra /
rumaṇvat iti lavaṇaśabdasya rumaṇbhāvo nipātyate /
lavaṇavān ity eva anyatra /
apare tu āhuḥ, ruman iti prakr̥tyantaram asti, tasya etan nipātanaṃ nakāralopābhāvārtham, ṇatvārthaṃ ca /
mator vā nuḍartham iti /
carmaṇvatī iti carmaṇo nalopābhāvo ṇatvaṃ ca nipātyate /
mator vā nuḍāgamaḥ /
carmaṇvatī nāma nadī /
carmavatī ity eva anyatra //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL