Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
chandasi irah
Previous
-
Next
Click here to show the links to concordance
chandasi ira
ḥ
|| PS_8,2.15 ||
_____START JKv_8,2.15:
chandasi viṣaye ivarṇāntād rephāntāc ca+uttarasya matorvattvaṃ bhavati /
ivarṇāntāt tāvat - trivatī yājyānuvākyā bhavati /
harivo medinaṃ tvā /
adhipativatī juhoti caruragnivāniva /
ā revānetu mā viśat /
[#913]
rayermatau iti samprasāraṇam /
sarasvatīvān bhāratīvān /
dadhīvāṃścaruḥ /
chandasi sarve vidhayo vikalpyante iti iha na bhavati, saptarṣimantam, r̥ṣimān, r̥tīmān, sūryaṃ te dyāvāpr̥thivīmantam iti /
rephāntāt gīrvān /
dhūrvān /
āśīrvān //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL