Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

chandasi ira || PS_8,2.15 ||


_____START JKv_8,2.15:

chandasi viṣaye ivarṇāntād rephāntāc ca+uttarasya matorvattvaṃ bhavati /
ivarṇāntāt tāvat - trivatī yājyānuvākyā bhavati /
harivo medinaṃ tvā /
adhipativatī juhoti caruragnivāniva /
ā revānetu mā viśat /

[#913]

rayermatau iti samprasāraṇam /
sarasvatīvān bhāratīvān /
dadhīvāṃścaruḥ /
chandasi sarve vidhayo vikalpyante iti iha na bhavati, saptarṣimantam, r̥ṣimān, r̥tīmān, sūryaṃ te dyāvāpr̥thivīmantam iti /
rephāntāt gīrvān /
dhūrvān /
āśīrvān //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL