Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
krrpo ro lah
Previous
-
Next
Click here to show the links to concordance
kr
̥
po ro la
ḥ
|| PS_8,2.18 ||
_____START JKv_8,2.18:
kr̥peḥ dhātoḥ rephasya lakārādeśo bhavati /
raḥ iti śrutisāmānyam upādīyate /
tena yaḥ kevalo repho, yaś ca r̥kārasthaḥ, tayor dvayor api grahaṇam /
laḥ ity api sāmanyam eva /
tato 'yaṃ kevalasya rephasya sthāne lakārādeśo vidhīyate /
r̥kārasya apy ekadeśavikāradvāreṇa lr̥kāraḥ, evaṃ ca luṭi ca klr̥paḥ (*1,3.93) ity evam ādayo nirdeśā upapadyante /
kalptā /
kalptārau /
kalptāraḥ /
ciklr̥psati /
klr̥ptaḥ /
klr̥ptavān /
kr̥pā ity etat r̥peḥ samprasāraṇam ca iti bhidādiṣu pāṭhād bhavati /
tasya hi kr̥tasamprasāraṇasya lākṣaṇikatvāt iha kr̥paḥ iti grahaṇaṃ na asti /
kr̥paṇakr̥pīṭakrapūrādayo 'pi kraper eva draṣṭavyāḥ /
uṇādayo bahulam (*3,3.1) iti vā kr̥pereva latvābhāvaḥ /
[#914]
vālamūlalaghvasurālam aṅgulīnāṃ vā ro lamāpadyata iti vaktavyam /
vālaḥ, vāraḥ /
mūlam, mūram /
laghu, raghu /
asuraḥ, asulaḥ /
alam, aram /
aṅguliḥ, aṅguriḥ /
kapilakādīnāṃ sañjñāchandasor vā ro lamāpadyata iti vaktavyam /
kapirakaḥ, kapilakaḥ /
tilpilīkam, tirpirīkam /
lomāni, romāṇi /
pāṃśuram, pāṃśulam /
karma, kalma /
śukraḥ, śuklaḥ /
ralayor ekatvasmaraṇam iti kecit /
kim idam ekatvasmaraṇamiti ? samānaviṣayatvam eva tayoḥ smaryate ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL