Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

upasargaya ayatau || PS_8,2.19 ||


_____START JKv_8,2.19:

ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo bhavati /
plāyate /
palāyate /
atra ca yo 'yam ekādeśaḥ, tasya sthānivadbhāvād ayateḥ upasargasya ca vibhāge sati, yadi ayatigrahaṇaṃ rephasya viśeṣaṇam, tadā yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti ekena varṇena vyavadhāne 'pi latvaṃ bhavati /
tathā ca palyayate ity atra api bhavati /
upasargaviśeṣaṇe tu ayatigrahaṇe siddham eva+etat sarvam, prater api tu vyavahite 'pi prāpnoti /
tatra keṣāṃcid darśanaṃ bhavitavyam eva platyayate iti /
prathamapakṣadarśanābhiniṣṭāstu pratyayate ity eva bhavati iti manyante /
apare tu pratiśabdopasr̥ṣṭasya ayateḥ prayogam eva na+icchanti /
nis dus ity etayos tu rutvasya asiddhatvāl latvena na+eva bhavitabyam /
nirayaṇam /
durayaṇam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL