Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
aci vibhasa
Previous
-
Next
Click here to show the links to concordance
aci vibhā
ṣ
ā
|| PS_8,2.21 ||
_____START JKv_8,2.21:
ajādau pratyaye parato gro rephasya vibhāṣā lakārādeśo bhavati /
nigirati, nigilati /
nigaraṇam, nigalanam /
nigārakaḥ, nigālakaḥ /
iyaṃ tu vyavasthitavibhāṣā /
tena galaḥ iti prāṇyaṅge nityaṃ latvaṃ bhavati, garaḥ iti viṣe nityaṃ na bhavati /
nigāryate,
[#915]
nigālyate iti ṇilopasya sthānivadbhāvāt aci vibhāṣā iti latvavikalpaḥ /
pūrvatra asiddhe na sthānivat iti etad api sāpavādam eva, tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti /
antaraṅgatvād vā kr̥te latvavikalpe ṇilopo bhaviṣyati /
girau, giraḥ ity atra dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānam iti latvaṃ na bhavati /
giratir vā latvavidhāv adhikr̥taḥ, gr̥ṇāter etad rūpam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL