Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
samyogantasya lopah
Previous
-
Next
Click here to show the links to concordance
sa
ṃ
yogāntasya lopa
ḥ
|| PS_8,2.23 ||
_____START JKv_8,2.23:
saṃyogāntasya padasya lopo bhavati /
gomān /
yavamān /
kr̥tavān /
hatavān /
iha śreyān, bhūyān iti rutvam param api asiddhatvāt saṃyogāntasay lopaṃ na bādhate /
jaśtve tu nāprāpte tadārabhyāte iti tasya bādhakaṃ bhavati, yaśaḥ, payaḥ iti /
dadhyatra, madhvatra, ity atra tu yaṇādeśasya bihiraṅgalakṣaṇasya asiddhatvāt saṃyogāntalopo na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL