Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
rat sasya
Previous
-
Next
Click here to show the links to concordance
rāt sasya
|| PS_8,2.24 ||
_____START JKv_8,2.24:
saṃyogāntapadasya yo rephaḥ tasmād uttarasya antasya sakārasya lopo bhavati /
gobhirakṣāḥ /
pratyañcamatsāḥ /
kṣarateḥ tsarateś ca luṅi sicaḥ chāndasatvād īḍabhāvaḥ bahulaṃ chandasi (*7,3.97) iti vacanāt /
dīrghe sati rūpam etat /
mātuḥ, pituḥ iti r̥ta ut (*6,1.111) iti uttve kr̥te raparatve ca sati rāt sasya iti salopaḥ /
siddhe satyārambho niyamārthaḥ, rāt sasya eva lopo bhavati, na anyasya iti /
ūrjeḥ kvip - ūrk /
mr̥jeḥ laṅi - amārṭ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL