Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
dhi ca
Previous
-
Next
Click here to show the links to concordance
dhi ca
|| PS_8,2.25 ||
_____START JKv_8,2.25:
dhakārādau pratyaye parataḥ sakārasya lopo bhavati /
alavidhvam, alaviḍhvam /
apavidhvam, apaviḍhvam /
yadyatra sakāralopo na syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ (*8,3.79) iti mūrdhanyābhāvapakṣe 'pi na dhakāraḥ śrūyeta /
itaḥ prabhr̥ti sicaḥ sakārasya lopa iṣyate /
iha na bhavati, cakāddhi palitaṃ śiraḥ iti /
tathā payo dhāvati ity evam ādāv api na bhavati /
sagdhiḥ, babdhām iti chāndaso varṇa lopaḥ /
bhāṣyakārastvāha, cakādhi ity eva bhavitavyam iti /
tena payo dhāvati ity evam ādau yatnānataramāstheyam /
[#916]
dhi sakāre sico lopaścakāddhīti prayojanam /
āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya bhaviṣyati //
sarvam evaṃ prasiddhaṃ syāc chru tiścāpi na bhidyate /
luṅaścāpi na murdhanye grahaṇaṃ seṭi duṣyati //
ghasibhasor na sidhyeta tasmāt sijgrahaṇaṃ na tat /
chāndaso varṇalopo vā yatheṣkartāramadhvare //
niṣkartāramadhvarasya ity evaṃ prāpte //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL