Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dhi ca || PS_8,2.25 ||


_____START JKv_8,2.25:

dhakārādau pratyaye parataḥ sakārasya lopo bhavati /
alavidhvam, alaviḍhvam /
apavidhvam, apaviḍhvam /
yadyatra sakāralopo na syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ (*8,3.79) iti mūrdhanyābhāvapakṣe 'pi na dhakāraḥ śrūyeta /
itaḥ prabhr̥ti sicaḥ sakārasya lopa iṣyate /
iha na bhavati, cakāddhi palitaṃ śiraḥ iti /
tathā payo dhāvati ity evam ādāv api na bhavati /
sagdhiḥ, babdhām iti chāndaso varṇa lopaḥ /
bhāṣyakārastvāha, cakādhi ity eva bhavitavyam iti /
tena payo dhāvati ity evam ādau yatnānataramāstheyam /

[#916]

dhi sakāre sico lopaścakāddhīti prayojanam /
āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya bhaviṣyati //
sarvam evaṃ prasiddhaṃ syāc chru tiścāpi na bhidyate /
luṅaścāpi na murdhanye grahaṇaṃ seṭi duṣyati //
ghasibhasor na sidhyeta tasmāt sijgrahaṇaṃ na tat /
chāndaso varṇalopo vā yatheṣkartāramadhvare //
niṣkartāramadhvarasya ity evaṃ prāpte //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL