Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
jhalo jhali
Previous
-
Next
Click here to show the links to concordance
jhalo jhali
|| PS_8,2.26 ||
_____START JKv_8,2.26:
jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta /
abhitthāḥ /
acchitta /
acchitthāḥ /
avāttām, avātta ity atra vā sicaḥ sakāralopasya asiddhatvāt saḥ syārdhadhātuke (*7,4.49) iti sakārasya takāraḥ /
jhalaḥ iti kim ? amaṃsta /
amaṃsthāḥ /
jhali iti kim ? abhitsātām /
abhitsata /
ayam api sica eva lopaḥ, tena+iha na bhavati, somasut stotā, dr̥ṣtsthānam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL